Declension table of ?tūṣṇīndaṇḍa

Deva

MasculineSingularDualPlural
Nominativetūṣṇīndaṇḍaḥ tūṣṇīndaṇḍau tūṣṇīndaṇḍāḥ
Vocativetūṣṇīndaṇḍa tūṣṇīndaṇḍau tūṣṇīndaṇḍāḥ
Accusativetūṣṇīndaṇḍam tūṣṇīndaṇḍau tūṣṇīndaṇḍān
Instrumentaltūṣṇīndaṇḍena tūṣṇīndaṇḍābhyām tūṣṇīndaṇḍaiḥ tūṣṇīndaṇḍebhiḥ
Dativetūṣṇīndaṇḍāya tūṣṇīndaṇḍābhyām tūṣṇīndaṇḍebhyaḥ
Ablativetūṣṇīndaṇḍāt tūṣṇīndaṇḍābhyām tūṣṇīndaṇḍebhyaḥ
Genitivetūṣṇīndaṇḍasya tūṣṇīndaṇḍayoḥ tūṣṇīndaṇḍānām
Locativetūṣṇīndaṇḍe tūṣṇīndaṇḍayoḥ tūṣṇīndaṇḍeṣu

Compound tūṣṇīndaṇḍa -

Adverb -tūṣṇīndaṇḍam -tūṣṇīndaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria