सुबन्तावली ?तूष्णीन्दण्ड

Roma

पुमान्एकद्विबहु
प्रथमातूष्णीन्दण्डः तूष्णीन्दण्डौ तूष्णीन्दण्डाः
सम्बोधनम्तूष्णीन्दण्ड तूष्णीन्दण्डौ तूष्णीन्दण्डाः
द्वितीयातूष्णीन्दण्डम् तूष्णीन्दण्डौ तूष्णीन्दण्डान्
तृतीयातूष्णीन्दण्डेन तूष्णीन्दण्डाभ्याम् तूष्णीन्दण्डैः तूष्णीन्दण्डेभिः
चतुर्थीतूष्णीन्दण्डाय तूष्णीन्दण्डाभ्याम् तूष्णीन्दण्डेभ्यः
पञ्चमीतूष्णीन्दण्डात् तूष्णीन्दण्डाभ्याम् तूष्णीन्दण्डेभ्यः
षष्ठीतूष्णीन्दण्डस्य तूष्णीन्दण्डयोः तूष्णीन्दण्डानाम्
सप्तमीतूष्णीन्दण्डे तूष्णीन्दण्डयोः तूष्णीन्दण्डेषु

समास तूष्णीन्दण्ड

अव्यय ॰तूष्णीन्दण्डम् ॰तूष्णीन्दण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria