Declension table of ?turaṅgaskandha

Deva

MasculineSingularDualPlural
Nominativeturaṅgaskandhaḥ turaṅgaskandhau turaṅgaskandhāḥ
Vocativeturaṅgaskandha turaṅgaskandhau turaṅgaskandhāḥ
Accusativeturaṅgaskandham turaṅgaskandhau turaṅgaskandhān
Instrumentalturaṅgaskandhena turaṅgaskandhābhyām turaṅgaskandhaiḥ turaṅgaskandhebhiḥ
Dativeturaṅgaskandhāya turaṅgaskandhābhyām turaṅgaskandhebhyaḥ
Ablativeturaṅgaskandhāt turaṅgaskandhābhyām turaṅgaskandhebhyaḥ
Genitiveturaṅgaskandhasya turaṅgaskandhayoḥ turaṅgaskandhānām
Locativeturaṅgaskandhe turaṅgaskandhayoḥ turaṅgaskandheṣu

Compound turaṅgaskandha -

Adverb -turaṅgaskandham -turaṅgaskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria