सुबन्तावली ?तुरङ्गस्कन्ध

Roma

पुमान्एकद्विबहु
प्रथमातुरङ्गस्कन्धः तुरङ्गस्कन्धौ तुरङ्गस्कन्धाः
सम्बोधनम्तुरङ्गस्कन्ध तुरङ्गस्कन्धौ तुरङ्गस्कन्धाः
द्वितीयातुरङ्गस्कन्धम् तुरङ्गस्कन्धौ तुरङ्गस्कन्धान्
तृतीयातुरङ्गस्कन्धेन तुरङ्गस्कन्धाभ्याम् तुरङ्गस्कन्धैः तुरङ्गस्कन्धेभिः
चतुर्थीतुरङ्गस्कन्धाय तुरङ्गस्कन्धाभ्याम् तुरङ्गस्कन्धेभ्यः
पञ्चमीतुरङ्गस्कन्धात् तुरङ्गस्कन्धाभ्याम् तुरङ्गस्कन्धेभ्यः
षष्ठीतुरङ्गस्कन्धस्य तुरङ्गस्कन्धयोः तुरङ्गस्कन्धानाम्
सप्तमीतुरङ्गस्कन्धे तुरङ्गस्कन्धयोः तुरङ्गस्कन्धेषु

समास तुरङ्गस्कन्ध

अव्यय ॰तुरङ्गस्कन्धम् ॰तुरङ्गस्कन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria