Declension table of ?turaṅgapriya

Deva

MasculineSingularDualPlural
Nominativeturaṅgapriyaḥ turaṅgapriyau turaṅgapriyāḥ
Vocativeturaṅgapriya turaṅgapriyau turaṅgapriyāḥ
Accusativeturaṅgapriyam turaṅgapriyau turaṅgapriyān
Instrumentalturaṅgapriyeṇa turaṅgapriyābhyām turaṅgapriyaiḥ turaṅgapriyebhiḥ
Dativeturaṅgapriyāya turaṅgapriyābhyām turaṅgapriyebhyaḥ
Ablativeturaṅgapriyāt turaṅgapriyābhyām turaṅgapriyebhyaḥ
Genitiveturaṅgapriyasya turaṅgapriyayoḥ turaṅgapriyāṇām
Locativeturaṅgapriye turaṅgapriyayoḥ turaṅgapriyeṣu

Compound turaṅgapriya -

Adverb -turaṅgapriyam -turaṅgapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria