सुबन्तावली ?तुरङ्गप्रिय

Roma

पुमान्एकद्विबहु
प्रथमातुरङ्गप्रियः तुरङ्गप्रियौ तुरङ्गप्रियाः
सम्बोधनम्तुरङ्गप्रिय तुरङ्गप्रियौ तुरङ्गप्रियाः
द्वितीयातुरङ्गप्रियम् तुरङ्गप्रियौ तुरङ्गप्रियान्
तृतीयातुरङ्गप्रियेण तुरङ्गप्रियाभ्याम् तुरङ्गप्रियैः तुरङ्गप्रियेभिः
चतुर्थीतुरङ्गप्रियाय तुरङ्गप्रियाभ्याम् तुरङ्गप्रियेभ्यः
पञ्चमीतुरङ्गप्रियात् तुरङ्गप्रियाभ्याम् तुरङ्गप्रियेभ्यः
षष्ठीतुरङ्गप्रियस्य तुरङ्गप्रिययोः तुरङ्गप्रियाणाम्
सप्तमीतुरङ्गप्रिये तुरङ्गप्रिययोः तुरङ्गप्रियेषु

समास तुरङ्गप्रिय

अव्यय ॰तुरङ्गप्रियम् ॰तुरङ्गप्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria