Declension table of ?trivṛtprāyā

Deva

FeminineSingularDualPlural
Nominativetrivṛtprāyā trivṛtprāye trivṛtprāyāḥ
Vocativetrivṛtprāye trivṛtprāye trivṛtprāyāḥ
Accusativetrivṛtprāyām trivṛtprāye trivṛtprāyāḥ
Instrumentaltrivṛtprāyayā trivṛtprāyābhyām trivṛtprāyābhiḥ
Dativetrivṛtprāyāyai trivṛtprāyābhyām trivṛtprāyābhyaḥ
Ablativetrivṛtprāyāyāḥ trivṛtprāyābhyām trivṛtprāyābhyaḥ
Genitivetrivṛtprāyāyāḥ trivṛtprāyayoḥ trivṛtprāyāṇām
Locativetrivṛtprāyāyām trivṛtprāyayoḥ trivṛtprāyāsu

Adverb -trivṛtprāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria