सुबन्तावली ?त्रिवृत्प्राया

Roma

स्त्रीएकद्विबहु
प्रथमात्रिवृत्प्राया त्रिवृत्प्राये त्रिवृत्प्रायाः
सम्बोधनम्त्रिवृत्प्राये त्रिवृत्प्राये त्रिवृत्प्रायाः
द्वितीयात्रिवृत्प्रायाम् त्रिवृत्प्राये त्रिवृत्प्रायाः
तृतीयात्रिवृत्प्रायया त्रिवृत्प्रायाभ्याम् त्रिवृत्प्रायाभिः
चतुर्थीत्रिवृत्प्रायायै त्रिवृत्प्रायाभ्याम् त्रिवृत्प्रायाभ्यः
पञ्चमीत्रिवृत्प्रायायाः त्रिवृत्प्रायाभ्याम् त्रिवृत्प्रायाभ्यः
षष्ठीत्रिवृत्प्रायायाः त्रिवृत्प्राययोः त्रिवृत्प्रायाणाम्
सप्तमीत्रिवृत्प्रायायाम् त्रिवृत्प्राययोः त्रिवृत्प्रायासु

अव्यय ॰त्रिवृत्प्रायम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria