Declension table of ?trijagajjananī

Deva

FeminineSingularDualPlural
Nominativetrijagajjananī trijagajjananyau trijagajjananyaḥ
Vocativetrijagajjanani trijagajjananyau trijagajjananyaḥ
Accusativetrijagajjananīm trijagajjananyau trijagajjananīḥ
Instrumentaltrijagajjananyā trijagajjananībhyām trijagajjananībhiḥ
Dativetrijagajjananyai trijagajjananībhyām trijagajjananībhyaḥ
Ablativetrijagajjananyāḥ trijagajjananībhyām trijagajjananībhyaḥ
Genitivetrijagajjananyāḥ trijagajjananyoḥ trijagajjananīnām
Locativetrijagajjananyām trijagajjananyoḥ trijagajjananīṣu

Compound trijagajjanani - trijagajjananī -

Adverb -trijagajjanani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria