सुबन्तावली ?त्रिजगज्जननी

Roma

स्त्रीएकद्विबहु
प्रथमात्रिजगज्जननी त्रिजगज्जनन्यौ त्रिजगज्जनन्यः
सम्बोधनम्त्रिजगज्जननि त्रिजगज्जनन्यौ त्रिजगज्जनन्यः
द्वितीयात्रिजगज्जननीम् त्रिजगज्जनन्यौ त्रिजगज्जननीः
तृतीयात्रिजगज्जनन्या त्रिजगज्जननीभ्याम् त्रिजगज्जननीभिः
चतुर्थीत्रिजगज्जनन्यै त्रिजगज्जननीभ्याम् त्रिजगज्जननीभ्यः
पञ्चमीत्रिजगज्जनन्याः त्रिजगज्जननीभ्याम् त्रिजगज्जननीभ्यः
षष्ठीत्रिजगज्जनन्याः त्रिजगज्जनन्योः त्रिजगज्जननीनाम्
सप्तमीत्रिजगज्जनन्याम् त्रिजगज्जनन्योः त्रिजगज्जननीषु

समास त्रिजगज्जननि त्रिजगज्जननी

अव्यय ॰त्रिजगज्जननि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria