Declension table of ?tridivādhīśa

Deva

MasculineSingularDualPlural
Nominativetridivādhīśaḥ tridivādhīśau tridivādhīśāḥ
Vocativetridivādhīśa tridivādhīśau tridivādhīśāḥ
Accusativetridivādhīśam tridivādhīśau tridivādhīśān
Instrumentaltridivādhīśena tridivādhīśābhyām tridivādhīśaiḥ tridivādhīśebhiḥ
Dativetridivādhīśāya tridivādhīśābhyām tridivādhīśebhyaḥ
Ablativetridivādhīśāt tridivādhīśābhyām tridivādhīśebhyaḥ
Genitivetridivādhīśasya tridivādhīśayoḥ tridivādhīśānām
Locativetridivādhīśe tridivādhīśayoḥ tridivādhīśeṣu

Compound tridivādhīśa -

Adverb -tridivādhīśam -tridivādhīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria