सुबन्तावली ?त्रिदिवाधीश

Roma

पुमान्एकद्विबहु
प्रथमात्रिदिवाधीशः त्रिदिवाधीशौ त्रिदिवाधीशाः
सम्बोधनम्त्रिदिवाधीश त्रिदिवाधीशौ त्रिदिवाधीशाः
द्वितीयात्रिदिवाधीशम् त्रिदिवाधीशौ त्रिदिवाधीशान्
तृतीयात्रिदिवाधीशेन त्रिदिवाधीशाभ्याम् त्रिदिवाधीशैः त्रिदिवाधीशेभिः
चतुर्थीत्रिदिवाधीशाय त्रिदिवाधीशाभ्याम् त्रिदिवाधीशेभ्यः
पञ्चमीत्रिदिवाधीशात् त्रिदिवाधीशाभ्याम् त्रिदिवाधीशेभ्यः
षष्ठीत्रिदिवाधीशस्य त्रिदिवाधीशयोः त्रिदिवाधीशानाम्
सप्तमीत्रिदिवाधीशे त्रिदिवाधीशयोः त्रिदिवाधीशेषु

समास त्रिदिवाधीश

अव्यय ॰त्रिदिवाधीशम् ॰त्रिदिवाधीशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria