Declension table of ?tridhārasnuhī

Deva

FeminineSingularDualPlural
Nominativetridhārasnuhī tridhārasnuhyau tridhārasnuhyaḥ
Vocativetridhārasnuhi tridhārasnuhyau tridhārasnuhyaḥ
Accusativetridhārasnuhīm tridhārasnuhyau tridhārasnuhīḥ
Instrumentaltridhārasnuhyā tridhārasnuhībhyām tridhārasnuhībhiḥ
Dativetridhārasnuhyai tridhārasnuhībhyām tridhārasnuhībhyaḥ
Ablativetridhārasnuhyāḥ tridhārasnuhībhyām tridhārasnuhībhyaḥ
Genitivetridhārasnuhyāḥ tridhārasnuhyoḥ tridhārasnuhīnām
Locativetridhārasnuhyām tridhārasnuhyoḥ tridhārasnuhīṣu

Compound tridhārasnuhi - tridhārasnuhī -

Adverb -tridhārasnuhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria