सुबन्तावली ?त्रिधारस्नुही

Roma

स्त्रीएकद्विबहु
प्रथमात्रिधारस्नुही त्रिधारस्नुह्यौ त्रिधारस्नुह्यः
सम्बोधनम्त्रिधारस्नुहि त्रिधारस्नुह्यौ त्रिधारस्नुह्यः
द्वितीयात्रिधारस्नुहीम् त्रिधारस्नुह्यौ त्रिधारस्नुहीः
तृतीयात्रिधारस्नुह्या त्रिधारस्नुहीभ्याम् त्रिधारस्नुहीभिः
चतुर्थीत्रिधारस्नुह्यै त्रिधारस्नुहीभ्याम् त्रिधारस्नुहीभ्यः
पञ्चमीत्रिधारस्नुह्याः त्रिधारस्नुहीभ्याम् त्रिधारस्नुहीभ्यः
षष्ठीत्रिधारस्नुह्याः त्रिधारस्नुह्योः त्रिधारस्नुहीनाम्
सप्तमीत्रिधारस्नुह्याम् त्रिधारस्नुह्योः त्रिधारस्नुहीषु

समास त्रिधारस्नुहि त्रिधारस्नुही

अव्यय ॰त्रिधारस्नुहि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria