Declension table of ?tridaśapuṅgava

Deva

MasculineSingularDualPlural
Nominativetridaśapuṅgavaḥ tridaśapuṅgavau tridaśapuṅgavāḥ
Vocativetridaśapuṅgava tridaśapuṅgavau tridaśapuṅgavāḥ
Accusativetridaśapuṅgavam tridaśapuṅgavau tridaśapuṅgavān
Instrumentaltridaśapuṅgavena tridaśapuṅgavābhyām tridaśapuṅgavaiḥ tridaśapuṅgavebhiḥ
Dativetridaśapuṅgavāya tridaśapuṅgavābhyām tridaśapuṅgavebhyaḥ
Ablativetridaśapuṅgavāt tridaśapuṅgavābhyām tridaśapuṅgavebhyaḥ
Genitivetridaśapuṅgavasya tridaśapuṅgavayoḥ tridaśapuṅgavānām
Locativetridaśapuṅgave tridaśapuṅgavayoḥ tridaśapuṅgaveṣu

Compound tridaśapuṅgava -

Adverb -tridaśapuṅgavam -tridaśapuṅgavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria