सुबन्तावली ?त्रिदशपुङ्गव

Roma

पुमान्एकद्विबहु
प्रथमात्रिदशपुङ्गवः त्रिदशपुङ्गवौ त्रिदशपुङ्गवाः
सम्बोधनम्त्रिदशपुङ्गव त्रिदशपुङ्गवौ त्रिदशपुङ्गवाः
द्वितीयात्रिदशपुङ्गवम् त्रिदशपुङ्गवौ त्रिदशपुङ्गवान्
तृतीयात्रिदशपुङ्गवेन त्रिदशपुङ्गवाभ्याम् त्रिदशपुङ्गवैः त्रिदशपुङ्गवेभिः
चतुर्थीत्रिदशपुङ्गवाय त्रिदशपुङ्गवाभ्याम् त्रिदशपुङ्गवेभ्यः
पञ्चमीत्रिदशपुङ्गवात् त्रिदशपुङ्गवाभ्याम् त्रिदशपुङ्गवेभ्यः
षष्ठीत्रिदशपुङ्गवस्य त्रिदशपुङ्गवयोः त्रिदशपुङ्गवानाम्
सप्तमीत्रिदशपुङ्गवे त्रिदशपुङ्गवयोः त्रिदशपुङ्गवेषु

समास त्रिदशपुङ्गव

अव्यय ॰त्रिदशपुङ्गवम् ॰त्रिदशपुङ्गवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria