Declension table of ?tridaśāṅkuśa

Deva

MasculineSingularDualPlural
Nominativetridaśāṅkuśaḥ tridaśāṅkuśau tridaśāṅkuśāḥ
Vocativetridaśāṅkuśa tridaśāṅkuśau tridaśāṅkuśāḥ
Accusativetridaśāṅkuśam tridaśāṅkuśau tridaśāṅkuśān
Instrumentaltridaśāṅkuśena tridaśāṅkuśābhyām tridaśāṅkuśaiḥ tridaśāṅkuśebhiḥ
Dativetridaśāṅkuśāya tridaśāṅkuśābhyām tridaśāṅkuśebhyaḥ
Ablativetridaśāṅkuśāt tridaśāṅkuśābhyām tridaśāṅkuśebhyaḥ
Genitivetridaśāṅkuśasya tridaśāṅkuśayoḥ tridaśāṅkuśānām
Locativetridaśāṅkuśe tridaśāṅkuśayoḥ tridaśāṅkuśeṣu

Compound tridaśāṅkuśa -

Adverb -tridaśāṅkuśam -tridaśāṅkuśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria