सुबन्तावली ?त्रिदशाङ्कुश

Roma

पुमान्एकद्विबहु
प्रथमात्रिदशाङ्कुशः त्रिदशाङ्कुशौ त्रिदशाङ्कुशाः
सम्बोधनम्त्रिदशाङ्कुश त्रिदशाङ्कुशौ त्रिदशाङ्कुशाः
द्वितीयात्रिदशाङ्कुशम् त्रिदशाङ्कुशौ त्रिदशाङ्कुशान्
तृतीयात्रिदशाङ्कुशेन त्रिदशाङ्कुशाभ्याम् त्रिदशाङ्कुशैः त्रिदशाङ्कुशेभिः
चतुर्थीत्रिदशाङ्कुशाय त्रिदशाङ्कुशाभ्याम् त्रिदशाङ्कुशेभ्यः
पञ्चमीत्रिदशाङ्कुशात् त्रिदशाङ्कुशाभ्याम् त्रिदशाङ्कुशेभ्यः
षष्ठीत्रिदशाङ्कुशस्य त्रिदशाङ्कुशयोः त्रिदशाङ्कुशानाम्
सप्तमीत्रिदशाङ्कुशे त्रिदशाङ्कुशयोः त्रिदशाङ्कुशेषु

समास त्रिदशाङ्कुश

अव्यय ॰त्रिदशाङ्कुशम् ॰त्रिदशाङ्कुशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria