Declension table of ?triṣadhastha

Deva

MasculineSingularDualPlural
Nominativetriṣadhasthaḥ triṣadhasthau triṣadhasthāḥ
Vocativetriṣadhastha triṣadhasthau triṣadhasthāḥ
Accusativetriṣadhastham triṣadhasthau triṣadhasthān
Instrumentaltriṣadhasthena triṣadhasthābhyām triṣadhasthaiḥ triṣadhasthebhiḥ
Dativetriṣadhasthāya triṣadhasthābhyām triṣadhasthebhyaḥ
Ablativetriṣadhasthāt triṣadhasthābhyām triṣadhasthebhyaḥ
Genitivetriṣadhasthasya triṣadhasthayoḥ triṣadhasthānām
Locativetriṣadhasthe triṣadhasthayoḥ triṣadhastheṣu

Compound triṣadhastha -

Adverb -triṣadhastham -triṣadhasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria