सुबन्तावली ?त्रिषधस्थ

Roma

पुमान्एकद्विबहु
प्रथमात्रिषधस्थः त्रिषधस्थौ त्रिषधस्थाः
सम्बोधनम्त्रिषधस्थ त्रिषधस्थौ त्रिषधस्थाः
द्वितीयात्रिषधस्थम् त्रिषधस्थौ त्रिषधस्थान्
तृतीयात्रिषधस्थेन त्रिषधस्थाभ्याम् त्रिषधस्थैः त्रिषधस्थेभिः
चतुर्थीत्रिषधस्थाय त्रिषधस्थाभ्याम् त्रिषधस्थेभ्यः
पञ्चमीत्रिषधस्थात् त्रिषधस्थाभ्याम् त्रिषधस्थेभ्यः
षष्ठीत्रिषधस्थस्य त्रिषधस्थयोः त्रिषधस्थानाम्
सप्तमीत्रिषधस्थे त्रिषधस्थयोः त्रिषधस्थेषु

समास त्रिषधस्थ

अव्यय ॰त्रिषधस्थम् ॰त्रिषधस्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria