Declension table of ?taraṇḍaka

Deva

MasculineSingularDualPlural
Nominativetaraṇḍakaḥ taraṇḍakau taraṇḍakāḥ
Vocativetaraṇḍaka taraṇḍakau taraṇḍakāḥ
Accusativetaraṇḍakam taraṇḍakau taraṇḍakān
Instrumentaltaraṇḍakena taraṇḍakābhyām taraṇḍakaiḥ taraṇḍakebhiḥ
Dativetaraṇḍakāya taraṇḍakābhyām taraṇḍakebhyaḥ
Ablativetaraṇḍakāt taraṇḍakābhyām taraṇḍakebhyaḥ
Genitivetaraṇḍakasya taraṇḍakayoḥ taraṇḍakānām
Locativetaraṇḍake taraṇḍakayoḥ taraṇḍakeṣu

Compound taraṇḍaka -

Adverb -taraṇḍakam -taraṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria