सुबन्तावली ?तरण्डक

Roma

पुमान्एकद्विबहु
प्रथमातरण्डकः तरण्डकौ तरण्डकाः
सम्बोधनम्तरण्डक तरण्डकौ तरण्डकाः
द्वितीयातरण्डकम् तरण्डकौ तरण्डकान्
तृतीयातरण्डकेन तरण्डकाभ्याम् तरण्डकैः तरण्डकेभिः
चतुर्थीतरण्डकाय तरण्डकाभ्याम् तरण्डकेभ्यः
पञ्चमीतरण्डकात् तरण्डकाभ्याम् तरण्डकेभ्यः
षष्ठीतरण्डकस्य तरण्डकयोः तरण्डकानाम्
सप्तमीतरण्डके तरण्डकयोः तरण्डकेषु

समास तरण्डक

अव्यय ॰तरण्डकम् ॰तरण्डकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria