Declension table of ?talaghāta

Deva

MasculineSingularDualPlural
Nominativetalaghātaḥ talaghātau talaghātāḥ
Vocativetalaghāta talaghātau talaghātāḥ
Accusativetalaghātam talaghātau talaghātān
Instrumentaltalaghātena talaghātābhyām talaghātaiḥ talaghātebhiḥ
Dativetalaghātāya talaghātābhyām talaghātebhyaḥ
Ablativetalaghātāt talaghātābhyām talaghātebhyaḥ
Genitivetalaghātasya talaghātayoḥ talaghātānām
Locativetalaghāte talaghātayoḥ talaghāteṣu

Compound talaghāta -

Adverb -talaghātam -talaghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria