सुबन्तावली ?तलघात

Roma

पुमान्एकद्विबहु
प्रथमातलघातः तलघातौ तलघाताः
सम्बोधनम्तलघात तलघातौ तलघाताः
द्वितीयातलघातम् तलघातौ तलघातान्
तृतीयातलघातेन तलघाताभ्याम् तलघातैः तलघातेभिः
चतुर्थीतलघाताय तलघाताभ्याम् तलघातेभ्यः
पञ्चमीतलघातात् तलघाताभ्याम् तलघातेभ्यः
षष्ठीतलघातस्य तलघातयोः तलघातानाम्
सप्तमीतलघाते तलघातयोः तलघातेषु

समास तलघात

अव्यय ॰तलघातम् ॰तलघातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria