Declension table of ?takmanāśanagaṇa

Deva

MasculineSingularDualPlural
Nominativetakmanāśanagaṇaḥ takmanāśanagaṇau takmanāśanagaṇāḥ
Vocativetakmanāśanagaṇa takmanāśanagaṇau takmanāśanagaṇāḥ
Accusativetakmanāśanagaṇam takmanāśanagaṇau takmanāśanagaṇān
Instrumentaltakmanāśanagaṇena takmanāśanagaṇābhyām takmanāśanagaṇaiḥ takmanāśanagaṇebhiḥ
Dativetakmanāśanagaṇāya takmanāśanagaṇābhyām takmanāśanagaṇebhyaḥ
Ablativetakmanāśanagaṇāt takmanāśanagaṇābhyām takmanāśanagaṇebhyaḥ
Genitivetakmanāśanagaṇasya takmanāśanagaṇayoḥ takmanāśanagaṇānām
Locativetakmanāśanagaṇe takmanāśanagaṇayoḥ takmanāśanagaṇeṣu

Compound takmanāśanagaṇa -

Adverb -takmanāśanagaṇam -takmanāśanagaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria