सुबन्तावली ?तक्मनाशनगण

Roma

पुमान्एकद्विबहु
प्रथमातक्मनाशनगणः तक्मनाशनगणौ तक्मनाशनगणाः
सम्बोधनम्तक्मनाशनगण तक्मनाशनगणौ तक्मनाशनगणाः
द्वितीयातक्मनाशनगणम् तक्मनाशनगणौ तक्मनाशनगणान्
तृतीयातक्मनाशनगणेन तक्मनाशनगणाभ्याम् तक्मनाशनगणैः तक्मनाशनगणेभिः
चतुर्थीतक्मनाशनगणाय तक्मनाशनगणाभ्याम् तक्मनाशनगणेभ्यः
पञ्चमीतक्मनाशनगणात् तक्मनाशनगणाभ्याम् तक्मनाशनगणेभ्यः
षष्ठीतक्मनाशनगणस्य तक्मनाशनगणयोः तक्मनाशनगणानाम्
सप्तमीतक्मनाशनगणे तक्मनाशनगणयोः तक्मनाशनगणेषु

समास तक्मनाशनगण

अव्यय ॰तक्मनाशनगणम् ॰तक्मनाशनगणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria