Declension table of ?takṣarathakāra

Deva

MasculineSingularDualPlural
Nominativetakṣarathakāraḥ takṣarathakārau takṣarathakārāḥ
Vocativetakṣarathakāra takṣarathakārau takṣarathakārāḥ
Accusativetakṣarathakāram takṣarathakārau takṣarathakārān
Instrumentaltakṣarathakāreṇa takṣarathakārābhyām takṣarathakāraiḥ takṣarathakārebhiḥ
Dativetakṣarathakārāya takṣarathakārābhyām takṣarathakārebhyaḥ
Ablativetakṣarathakārāt takṣarathakārābhyām takṣarathakārebhyaḥ
Genitivetakṣarathakārasya takṣarathakārayoḥ takṣarathakārāṇām
Locativetakṣarathakāre takṣarathakārayoḥ takṣarathakāreṣu

Compound takṣarathakāra -

Adverb -takṣarathakāram -takṣarathakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria