सुबन्तावली ?तक्षरथकार

Roma

पुमान्एकद्विबहु
प्रथमातक्षरथकारः तक्षरथकारौ तक्षरथकाराः
सम्बोधनम्तक्षरथकार तक्षरथकारौ तक्षरथकाराः
द्वितीयातक्षरथकारम् तक्षरथकारौ तक्षरथकारान्
तृतीयातक्षरथकारेण तक्षरथकाराभ्याम् तक्षरथकारैः तक्षरथकारेभिः
चतुर्थीतक्षरथकाराय तक्षरथकाराभ्याम् तक्षरथकारेभ्यः
पञ्चमीतक्षरथकारात् तक्षरथकाराभ्याम् तक्षरथकारेभ्यः
षष्ठीतक्षरथकारस्य तक्षरथकारयोः तक्षरथकाराणाम्
सप्तमीतक्षरथकारे तक्षरथकारयोः तक्षरथकारेषु

समास तक्षरथकार

अव्यय ॰तक्षरथकारम् ॰तक्षरथकारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria