Declension table of ?svecchādhīna

Deva

MasculineSingularDualPlural
Nominativesvecchādhīnaḥ svecchādhīnau svecchādhīnāḥ
Vocativesvecchādhīna svecchādhīnau svecchādhīnāḥ
Accusativesvecchādhīnam svecchādhīnau svecchādhīnān
Instrumentalsvecchādhīnena svecchādhīnābhyām svecchādhīnaiḥ svecchādhīnebhiḥ
Dativesvecchādhīnāya svecchādhīnābhyām svecchādhīnebhyaḥ
Ablativesvecchādhīnāt svecchādhīnābhyām svecchādhīnebhyaḥ
Genitivesvecchādhīnasya svecchādhīnayoḥ svecchādhīnānām
Locativesvecchādhīne svecchādhīnayoḥ svecchādhīneṣu

Compound svecchādhīna -

Adverb -svecchādhīnam -svecchādhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria