सुबन्तावली ?स्वेच्छाधीन

Roma

पुमान्एकद्विबहु
प्रथमास्वेच्छाधीनः स्वेच्छाधीनौ स्वेच्छाधीनाः
सम्बोधनम्स्वेच्छाधीन स्वेच्छाधीनौ स्वेच्छाधीनाः
द्वितीयास्वेच्छाधीनम् स्वेच्छाधीनौ स्वेच्छाधीनान्
तृतीयास्वेच्छाधीनेन स्वेच्छाधीनाभ्याम् स्वेच्छाधीनैः स्वेच्छाधीनेभिः
चतुर्थीस्वेच्छाधीनाय स्वेच्छाधीनाभ्याम् स्वेच्छाधीनेभ्यः
पञ्चमीस्वेच्छाधीनात् स्वेच्छाधीनाभ्याम् स्वेच्छाधीनेभ्यः
षष्ठीस्वेच्छाधीनस्य स्वेच्छाधीनयोः स्वेच्छाधीनानाम्
सप्तमीस्वेच्छाधीने स्वेच्छाधीनयोः स्वेच्छाधीनेषु

समास स्वेच्छाधीन

अव्यय ॰स्वेच्छाधीनम् ॰स्वेच्छाधीनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria