Declension table of ?svataḥpramāṇa

Deva

MasculineSingularDualPlural
Nominativesvataḥpramāṇaḥ svataḥpramāṇau svataḥpramāṇāḥ
Vocativesvataḥpramāṇa svataḥpramāṇau svataḥpramāṇāḥ
Accusativesvataḥpramāṇam svataḥpramāṇau svataḥpramāṇān
Instrumentalsvataḥpramāṇena svataḥpramāṇābhyām svataḥpramāṇaiḥ svataḥpramāṇebhiḥ
Dativesvataḥpramāṇāya svataḥpramāṇābhyām svataḥpramāṇebhyaḥ
Ablativesvataḥpramāṇāt svataḥpramāṇābhyām svataḥpramāṇebhyaḥ
Genitivesvataḥpramāṇasya svataḥpramāṇayoḥ svataḥpramāṇānām
Locativesvataḥpramāṇe svataḥpramāṇayoḥ svataḥpramāṇeṣu

Compound svataḥpramāṇa -

Adverb -svataḥpramāṇam -svataḥpramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria