सुबन्तावली ?स्वतःप्रमाण

Roma

पुमान्एकद्विबहु
प्रथमास्वतःप्रमाणः स्वतःप्रमाणौ स्वतःप्रमाणाः
सम्बोधनम्स्वतःप्रमाण स्वतःप्रमाणौ स्वतःप्रमाणाः
द्वितीयास्वतःप्रमाणम् स्वतःप्रमाणौ स्वतःप्रमाणान्
तृतीयास्वतःप्रमाणेन स्वतःप्रमाणाभ्याम् स्वतःप्रमाणैः स्वतःप्रमाणेभिः
चतुर्थीस्वतःप्रमाणाय स्वतःप्रमाणाभ्याम् स्वतःप्रमाणेभ्यः
पञ्चमीस्वतःप्रमाणात् स्वतःप्रमाणाभ्याम् स्वतःप्रमाणेभ्यः
षष्ठीस्वतःप्रमाणस्य स्वतःप्रमाणयोः स्वतःप्रमाणानाम्
सप्तमीस्वतःप्रमाणे स्वतःप्रमाणयोः स्वतःप्रमाणेषु

समास स्वतःप्रमाण

अव्यय ॰स्वतःप्रमाणम् ॰स्वतःप्रमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria