Declension table of ?svādhyāyinī

Deva

FeminineSingularDualPlural
Nominativesvādhyāyinī svādhyāyinyau svādhyāyinyaḥ
Vocativesvādhyāyini svādhyāyinyau svādhyāyinyaḥ
Accusativesvādhyāyinīm svādhyāyinyau svādhyāyinīḥ
Instrumentalsvādhyāyinyā svādhyāyinībhyām svādhyāyinībhiḥ
Dativesvādhyāyinyai svādhyāyinībhyām svādhyāyinībhyaḥ
Ablativesvādhyāyinyāḥ svādhyāyinībhyām svādhyāyinībhyaḥ
Genitivesvādhyāyinyāḥ svādhyāyinyoḥ svādhyāyinīnām
Locativesvādhyāyinyām svādhyāyinyoḥ svādhyāyinīṣu

Compound svādhyāyini - svādhyāyinī -

Adverb -svādhyāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria