सुबन्तावली ?स्वाध्यायिनी

Roma

स्त्रीएकद्विबहु
प्रथमास्वाध्यायिनी स्वाध्यायिन्यौ स्वाध्यायिन्यः
सम्बोधनम्स्वाध्यायिनि स्वाध्यायिन्यौ स्वाध्यायिन्यः
द्वितीयास्वाध्यायिनीम् स्वाध्यायिन्यौ स्वाध्यायिनीः
तृतीयास्वाध्यायिन्या स्वाध्यायिनीभ्याम् स्वाध्यायिनीभिः
चतुर्थीस्वाध्यायिन्यै स्वाध्यायिनीभ्याम् स्वाध्यायिनीभ्यः
पञ्चमीस्वाध्यायिन्याः स्वाध्यायिनीभ्याम् स्वाध्यायिनीभ्यः
षष्ठीस्वाध्यायिन्याः स्वाध्यायिन्योः स्वाध्यायिनीनाम्
सप्तमीस्वाध्यायिन्याम् स्वाध्यायिन्योः स्वाध्यायिनीषु

समास स्वाध्यायिनि स्वाध्यायिनी

अव्यय ॰स्वाध्यायिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria