Declension table of ?sūryodayasaṅkalpanāṭaka

Deva

NeuterSingularDualPlural
Nominativesūryodayasaṅkalpanāṭakam sūryodayasaṅkalpanāṭake sūryodayasaṅkalpanāṭakāni
Vocativesūryodayasaṅkalpanāṭaka sūryodayasaṅkalpanāṭake sūryodayasaṅkalpanāṭakāni
Accusativesūryodayasaṅkalpanāṭakam sūryodayasaṅkalpanāṭake sūryodayasaṅkalpanāṭakāni
Instrumentalsūryodayasaṅkalpanāṭakena sūryodayasaṅkalpanāṭakābhyām sūryodayasaṅkalpanāṭakaiḥ
Dativesūryodayasaṅkalpanāṭakāya sūryodayasaṅkalpanāṭakābhyām sūryodayasaṅkalpanāṭakebhyaḥ
Ablativesūryodayasaṅkalpanāṭakāt sūryodayasaṅkalpanāṭakābhyām sūryodayasaṅkalpanāṭakebhyaḥ
Genitivesūryodayasaṅkalpanāṭakasya sūryodayasaṅkalpanāṭakayoḥ sūryodayasaṅkalpanāṭakānām
Locativesūryodayasaṅkalpanāṭake sūryodayasaṅkalpanāṭakayoḥ sūryodayasaṅkalpanāṭakeṣu

Compound sūryodayasaṅkalpanāṭaka -

Adverb -sūryodayasaṅkalpanāṭakam -sūryodayasaṅkalpanāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria