सुबन्तावली ?सूर्योदयसङ्कल्पनाटक

Roma

नपुंसकम्एकद्विबहु
प्रथमासूर्योदयसङ्कल्पनाटकम् सूर्योदयसङ्कल्पनाटके सूर्योदयसङ्कल्पनाटकानि
सम्बोधनम्सूर्योदयसङ्कल्पनाटक सूर्योदयसङ्कल्पनाटके सूर्योदयसङ्कल्पनाटकानि
द्वितीयासूर्योदयसङ्कल्पनाटकम् सूर्योदयसङ्कल्पनाटके सूर्योदयसङ्कल्पनाटकानि
तृतीयासूर्योदयसङ्कल्पनाटकेन सूर्योदयसङ्कल्पनाटकाभ्याम् सूर्योदयसङ्कल्पनाटकैः
चतुर्थीसूर्योदयसङ्कल्पनाटकाय सूर्योदयसङ्कल्पनाटकाभ्याम् सूर्योदयसङ्कल्पनाटकेभ्यः
पञ्चमीसूर्योदयसङ्कल्पनाटकात् सूर्योदयसङ्कल्पनाटकाभ्याम् सूर्योदयसङ्कल्पनाटकेभ्यः
षष्ठीसूर्योदयसङ्कल्पनाटकस्य सूर्योदयसङ्कल्पनाटकयोः सूर्योदयसङ्कल्पनाटकानाम्
सप्तमीसूर्योदयसङ्कल्पनाटके सूर्योदयसङ्कल्पनाटकयोः सूर्योदयसङ्कल्पनाटकेषु

समास सूर्योदयसङ्कल्पनाटक

अव्यय ॰सूर्योदयसङ्कल्पनाटकम् ॰सूर्योदयसङ्कल्पनाटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria