Declension table of ?sūryodayāstakāla

Deva

MasculineSingularDualPlural
Nominativesūryodayāstakālaḥ sūryodayāstakālau sūryodayāstakālāḥ
Vocativesūryodayāstakāla sūryodayāstakālau sūryodayāstakālāḥ
Accusativesūryodayāstakālam sūryodayāstakālau sūryodayāstakālān
Instrumentalsūryodayāstakālena sūryodayāstakālābhyām sūryodayāstakālaiḥ sūryodayāstakālebhiḥ
Dativesūryodayāstakālāya sūryodayāstakālābhyām sūryodayāstakālebhyaḥ
Ablativesūryodayāstakālāt sūryodayāstakālābhyām sūryodayāstakālebhyaḥ
Genitivesūryodayāstakālasya sūryodayāstakālayoḥ sūryodayāstakālānām
Locativesūryodayāstakāle sūryodayāstakālayoḥ sūryodayāstakāleṣu

Compound sūryodayāstakāla -

Adverb -sūryodayāstakālam -sūryodayāstakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria