सुबन्तावली ?सूर्योदयास्तकाल

Roma

पुमान्एकद्विबहु
प्रथमासूर्योदयास्तकालः सूर्योदयास्तकालौ सूर्योदयास्तकालाः
सम्बोधनम्सूर्योदयास्तकाल सूर्योदयास्तकालौ सूर्योदयास्तकालाः
द्वितीयासूर्योदयास्तकालम् सूर्योदयास्तकालौ सूर्योदयास्तकालान्
तृतीयासूर्योदयास्तकालेन सूर्योदयास्तकालाभ्याम् सूर्योदयास्तकालैः सूर्योदयास्तकालेभिः
चतुर्थीसूर्योदयास्तकालाय सूर्योदयास्तकालाभ्याम् सूर्योदयास्तकालेभ्यः
पञ्चमीसूर्योदयास्तकालात् सूर्योदयास्तकालाभ्याम् सूर्योदयास्तकालेभ्यः
षष्ठीसूर्योदयास्तकालस्य सूर्योदयास्तकालयोः सूर्योदयास्तकालानाम्
सप्तमीसूर्योदयास्तकाले सूर्योदयास्तकालयोः सूर्योदयास्तकालेषु

समास सूर्योदयास्तकाल

अव्यय ॰सूर्योदयास्तकालम् ॰सूर्योदयास्तकालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria