Declension table of ?sūryaprajñapti

Deva

FeminineSingularDualPlural
Nominativesūryaprajñaptiḥ sūryaprajñaptī sūryaprajñaptayaḥ
Vocativesūryaprajñapte sūryaprajñaptī sūryaprajñaptayaḥ
Accusativesūryaprajñaptim sūryaprajñaptī sūryaprajñaptīḥ
Instrumentalsūryaprajñaptyā sūryaprajñaptibhyām sūryaprajñaptibhiḥ
Dativesūryaprajñaptyai sūryaprajñaptaye sūryaprajñaptibhyām sūryaprajñaptibhyaḥ
Ablativesūryaprajñaptyāḥ sūryaprajñapteḥ sūryaprajñaptibhyām sūryaprajñaptibhyaḥ
Genitivesūryaprajñaptyāḥ sūryaprajñapteḥ sūryaprajñaptyoḥ sūryaprajñaptīnām
Locativesūryaprajñaptyām sūryaprajñaptau sūryaprajñaptyoḥ sūryaprajñaptiṣu

Compound sūryaprajñapti -

Adverb -sūryaprajñapti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria