सुबन्तावली ?सूर्यप्रज्ञप्ति

Roma

स्त्रीएकद्विबहु
प्रथमासूर्यप्रज्ञप्तिः सूर्यप्रज्ञप्ती सूर्यप्रज्ञप्तयः
सम्बोधनम्सूर्यप्रज्ञप्ते सूर्यप्रज्ञप्ती सूर्यप्रज्ञप्तयः
द्वितीयासूर्यप्रज्ञप्तिम् सूर्यप्रज्ञप्ती सूर्यप्रज्ञप्तीः
तृतीयासूर्यप्रज्ञप्त्या सूर्यप्रज्ञप्तिभ्याम् सूर्यप्रज्ञप्तिभिः
चतुर्थीसूर्यप्रज्ञप्त्यै सूर्यप्रज्ञप्तये सूर्यप्रज्ञप्तिभ्याम् सूर्यप्रज्ञप्तिभ्यः
पञ्चमीसूर्यप्रज्ञप्त्याः सूर्यप्रज्ञप्तेः सूर्यप्रज्ञप्तिभ्याम् सूर्यप्रज्ञप्तिभ्यः
षष्ठीसूर्यप्रज्ञप्त्याः सूर्यप्रज्ञप्तेः सूर्यप्रज्ञप्त्योः सूर्यप्रज्ञप्तीनाम्
सप्तमीसूर्यप्रज्ञप्त्याम् सूर्यप्रज्ञप्तौ सूर्यप्रज्ञप्त्योः सूर्यप्रज्ञप्तिषु

समास सूर्यप्रज्ञप्ति

अव्यय ॰सूर्यप्रज्ञप्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria