Declension table of ?sūryakamala

Deva

NeuterSingularDualPlural
Nominativesūryakamalam sūryakamale sūryakamalāni
Vocativesūryakamala sūryakamale sūryakamalāni
Accusativesūryakamalam sūryakamale sūryakamalāni
Instrumentalsūryakamalena sūryakamalābhyām sūryakamalaiḥ
Dativesūryakamalāya sūryakamalābhyām sūryakamalebhyaḥ
Ablativesūryakamalāt sūryakamalābhyām sūryakamalebhyaḥ
Genitivesūryakamalasya sūryakamalayoḥ sūryakamalānām
Locativesūryakamale sūryakamalayoḥ sūryakamaleṣu

Compound sūryakamala -

Adverb -sūryakamalam -sūryakamalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria