सुबन्तावली ?सूर्यकमल

Roma

नपुंसकम्एकद्विबहु
प्रथमासूर्यकमलम् सूर्यकमले सूर्यकमलानि
सम्बोधनम्सूर्यकमल सूर्यकमले सूर्यकमलानि
द्वितीयासूर्यकमलम् सूर्यकमले सूर्यकमलानि
तृतीयासूर्यकमलेन सूर्यकमलाभ्याम् सूर्यकमलैः
चतुर्थीसूर्यकमलाय सूर्यकमलाभ्याम् सूर्यकमलेभ्यः
पञ्चमीसूर्यकमलात् सूर्यकमलाभ्याम् सूर्यकमलेभ्यः
षष्ठीसूर्यकमलस्य सूर्यकमलयोः सूर्यकमलानाम्
सप्तमीसूर्यकमले सूर्यकमलयोः सूर्यकमलेषु

समास सूर्यकमल

अव्यय ॰सूर्यकमलम् ॰सूर्यकमलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria