Declension table of ?sūryabhaktaka

Deva

MasculineSingularDualPlural
Nominativesūryabhaktakaḥ sūryabhaktakau sūryabhaktakāḥ
Vocativesūryabhaktaka sūryabhaktakau sūryabhaktakāḥ
Accusativesūryabhaktakam sūryabhaktakau sūryabhaktakān
Instrumentalsūryabhaktakena sūryabhaktakābhyām sūryabhaktakaiḥ sūryabhaktakebhiḥ
Dativesūryabhaktakāya sūryabhaktakābhyām sūryabhaktakebhyaḥ
Ablativesūryabhaktakāt sūryabhaktakābhyām sūryabhaktakebhyaḥ
Genitivesūryabhaktakasya sūryabhaktakayoḥ sūryabhaktakānām
Locativesūryabhaktake sūryabhaktakayoḥ sūryabhaktakeṣu

Compound sūryabhaktaka -

Adverb -sūryabhaktakam -sūryabhaktakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria