सुबन्तावली ?सूर्यभक्तक

Roma

पुमान्एकद्विबहु
प्रथमासूर्यभक्तकः सूर्यभक्तकौ सूर्यभक्तकाः
सम्बोधनम्सूर्यभक्तक सूर्यभक्तकौ सूर्यभक्तकाः
द्वितीयासूर्यभक्तकम् सूर्यभक्तकौ सूर्यभक्तकान्
तृतीयासूर्यभक्तकेन सूर्यभक्तकाभ्याम् सूर्यभक्तकैः सूर्यभक्तकेभिः
चतुर्थीसूर्यभक्तकाय सूर्यभक्तकाभ्याम् सूर्यभक्तकेभ्यः
पञ्चमीसूर्यभक्तकात् सूर्यभक्तकाभ्याम् सूर्यभक्तकेभ्यः
षष्ठीसूर्यभक्तकस्य सूर्यभक्तकयोः सूर्यभक्तकानाम्
सप्तमीसूर्यभक्तके सूर्यभक्तकयोः सूर्यभक्तकेषु

समास सूर्यभक्तक

अव्यय ॰सूर्यभक्तकम् ॰सूर्यभक्तकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria