Declension table of ?sūryādivarṣaphalokti

Deva

FeminineSingularDualPlural
Nominativesūryādivarṣaphaloktiḥ sūryādivarṣaphaloktī sūryādivarṣaphaloktayaḥ
Vocativesūryādivarṣaphalokte sūryādivarṣaphaloktī sūryādivarṣaphaloktayaḥ
Accusativesūryādivarṣaphaloktim sūryādivarṣaphaloktī sūryādivarṣaphaloktīḥ
Instrumentalsūryādivarṣaphaloktyā sūryādivarṣaphaloktibhyām sūryādivarṣaphaloktibhiḥ
Dativesūryādivarṣaphaloktyai sūryādivarṣaphaloktaye sūryādivarṣaphaloktibhyām sūryādivarṣaphaloktibhyaḥ
Ablativesūryādivarṣaphaloktyāḥ sūryādivarṣaphalokteḥ sūryādivarṣaphaloktibhyām sūryādivarṣaphaloktibhyaḥ
Genitivesūryādivarṣaphaloktyāḥ sūryādivarṣaphalokteḥ sūryādivarṣaphaloktyoḥ sūryādivarṣaphaloktīnām
Locativesūryādivarṣaphaloktyām sūryādivarṣaphaloktau sūryādivarṣaphaloktyoḥ sūryādivarṣaphaloktiṣu

Compound sūryādivarṣaphalokti -

Adverb -sūryādivarṣaphalokti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria