सुबन्तावली ?सूर्यादिवर्षफलोक्ति

Roma

स्त्रीएकद्विबहु
प्रथमासूर्यादिवर्षफलोक्तिः सूर्यादिवर्षफलोक्ती सूर्यादिवर्षफलोक्तयः
सम्बोधनम्सूर्यादिवर्षफलोक्ते सूर्यादिवर्षफलोक्ती सूर्यादिवर्षफलोक्तयः
द्वितीयासूर्यादिवर्षफलोक्तिम् सूर्यादिवर्षफलोक्ती सूर्यादिवर्षफलोक्तीः
तृतीयासूर्यादिवर्षफलोक्त्या सूर्यादिवर्षफलोक्तिभ्याम् सूर्यादिवर्षफलोक्तिभिः
चतुर्थीसूर्यादिवर्षफलोक्त्यै सूर्यादिवर्षफलोक्तये सूर्यादिवर्षफलोक्तिभ्याम् सूर्यादिवर्षफलोक्तिभ्यः
पञ्चमीसूर्यादिवर्षफलोक्त्याः सूर्यादिवर्षफलोक्तेः सूर्यादिवर्षफलोक्तिभ्याम् सूर्यादिवर्षफलोक्तिभ्यः
षष्ठीसूर्यादिवर्षफलोक्त्याः सूर्यादिवर्षफलोक्तेः सूर्यादिवर्षफलोक्त्योः सूर्यादिवर्षफलोक्तीनाम्
सप्तमीसूर्यादिवर्षफलोक्त्याम् सूर्यादिवर्षफलोक्तौ सूर्यादिवर्षफलोक्त्योः सूर्यादिवर्षफलोक्तिषु

समास सूर्यादिवर्षफलोक्ति

अव्यय ॰सूर्यादिवर्षफलोक्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria