Declension table of ?sūryādipratimāpratiṣṭhāvidhi

Deva

MasculineSingularDualPlural
Nominativesūryādipratimāpratiṣṭhāvidhiḥ sūryādipratimāpratiṣṭhāvidhī sūryādipratimāpratiṣṭhāvidhayaḥ
Vocativesūryādipratimāpratiṣṭhāvidhe sūryādipratimāpratiṣṭhāvidhī sūryādipratimāpratiṣṭhāvidhayaḥ
Accusativesūryādipratimāpratiṣṭhāvidhim sūryādipratimāpratiṣṭhāvidhī sūryādipratimāpratiṣṭhāvidhīn
Instrumentalsūryādipratimāpratiṣṭhāvidhinā sūryādipratimāpratiṣṭhāvidhibhyām sūryādipratimāpratiṣṭhāvidhibhiḥ
Dativesūryādipratimāpratiṣṭhāvidhaye sūryādipratimāpratiṣṭhāvidhibhyām sūryādipratimāpratiṣṭhāvidhibhyaḥ
Ablativesūryādipratimāpratiṣṭhāvidheḥ sūryādipratimāpratiṣṭhāvidhibhyām sūryādipratimāpratiṣṭhāvidhibhyaḥ
Genitivesūryādipratimāpratiṣṭhāvidheḥ sūryādipratimāpratiṣṭhāvidhyoḥ sūryādipratimāpratiṣṭhāvidhīnām
Locativesūryādipratimāpratiṣṭhāvidhau sūryādipratimāpratiṣṭhāvidhyoḥ sūryādipratimāpratiṣṭhāvidhiṣu

Compound sūryādipratimāpratiṣṭhāvidhi -

Adverb -sūryādipratimāpratiṣṭhāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria