सुबन्तावली ?सूर्यादिप्रतिमाप्रतिष्ठाविधि

Roma

पुमान्एकद्विबहु
प्रथमासूर्यादिप्रतिमाप्रतिष्ठाविधिः सूर्यादिप्रतिमाप्रतिष्ठाविधी सूर्यादिप्रतिमाप्रतिष्ठाविधयः
सम्बोधनम्सूर्यादिप्रतिमाप्रतिष्ठाविधे सूर्यादिप्रतिमाप्रतिष्ठाविधी सूर्यादिप्रतिमाप्रतिष्ठाविधयः
द्वितीयासूर्यादिप्रतिमाप्रतिष्ठाविधिम् सूर्यादिप्रतिमाप्रतिष्ठाविधी सूर्यादिप्रतिमाप्रतिष्ठाविधीन्
तृतीयासूर्यादिप्रतिमाप्रतिष्ठाविधिना सूर्यादिप्रतिमाप्रतिष्ठाविधिभ्याम् सूर्यादिप्रतिमाप्रतिष्ठाविधिभिः
चतुर्थीसूर्यादिप्रतिमाप्रतिष्ठाविधये सूर्यादिप्रतिमाप्रतिष्ठाविधिभ्याम् सूर्यादिप्रतिमाप्रतिष्ठाविधिभ्यः
पञ्चमीसूर्यादिप्रतिमाप्रतिष्ठाविधेः सूर्यादिप्रतिमाप्रतिष्ठाविधिभ्याम् सूर्यादिप्रतिमाप्रतिष्ठाविधिभ्यः
षष्ठीसूर्यादिप्रतिमाप्रतिष्ठाविधेः सूर्यादिप्रतिमाप्रतिष्ठाविध्योः सूर्यादिप्रतिमाप्रतिष्ठाविधीनाम्
सप्तमीसूर्यादिप्रतिमाप्रतिष्ठाविधौ सूर्यादिप्रतिमाप्रतिष्ठाविध्योः सूर्यादिप्रतिमाप्रतिष्ठाविधिषु

समास सूर्यादिप्रतिमाप्रतिष्ठाविधि

अव्यय ॰सूर्यादिप्रतिमाप्रतिष्ठाविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria