Declension table of ?sūkṣmaśiraska

Deva

MasculineSingularDualPlural
Nominativesūkṣmaśiraskaḥ sūkṣmaśiraskau sūkṣmaśiraskāḥ
Vocativesūkṣmaśiraska sūkṣmaśiraskau sūkṣmaśiraskāḥ
Accusativesūkṣmaśiraskam sūkṣmaśiraskau sūkṣmaśiraskān
Instrumentalsūkṣmaśiraskena sūkṣmaśiraskābhyām sūkṣmaśiraskaiḥ sūkṣmaśiraskebhiḥ
Dativesūkṣmaśiraskāya sūkṣmaśiraskābhyām sūkṣmaśiraskebhyaḥ
Ablativesūkṣmaśiraskāt sūkṣmaśiraskābhyām sūkṣmaśiraskebhyaḥ
Genitivesūkṣmaśiraskasya sūkṣmaśiraskayoḥ sūkṣmaśiraskānām
Locativesūkṣmaśiraske sūkṣmaśiraskayoḥ sūkṣmaśiraskeṣu

Compound sūkṣmaśiraska -

Adverb -sūkṣmaśiraskam -sūkṣmaśiraskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria