सुबन्तावली ?सूक्ष्मशिरस्क

Roma

पुमान्एकद्विबहु
प्रथमासूक्ष्मशिरस्कः सूक्ष्मशिरस्कौ सूक्ष्मशिरस्काः
सम्बोधनम्सूक्ष्मशिरस्क सूक्ष्मशिरस्कौ सूक्ष्मशिरस्काः
द्वितीयासूक्ष्मशिरस्कम् सूक्ष्मशिरस्कौ सूक्ष्मशिरस्कान्
तृतीयासूक्ष्मशिरस्केन सूक्ष्मशिरस्काभ्याम् सूक्ष्मशिरस्कैः सूक्ष्मशिरस्केभिः
चतुर्थीसूक्ष्मशिरस्काय सूक्ष्मशिरस्काभ्याम् सूक्ष्मशिरस्केभ्यः
पञ्चमीसूक्ष्मशिरस्कात् सूक्ष्मशिरस्काभ्याम् सूक्ष्मशिरस्केभ्यः
षष्ठीसूक्ष्मशिरस्कस्य सूक्ष्मशिरस्कयोः सूक्ष्मशिरस्कानाम्
सप्तमीसूक्ष्मशिरस्के सूक्ष्मशिरस्कयोः सूक्ष्मशिरस्केषु

समास सूक्ष्मशिरस्क

अव्यय ॰सूक्ष्मशिरस्कम् ॰सूक्ष्मशिरस्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria